Declension table of ?kṛtapuṅkha

Deva

MasculineSingularDualPlural
Nominativekṛtapuṅkhaḥ kṛtapuṅkhau kṛtapuṅkhāḥ
Vocativekṛtapuṅkha kṛtapuṅkhau kṛtapuṅkhāḥ
Accusativekṛtapuṅkham kṛtapuṅkhau kṛtapuṅkhān
Instrumentalkṛtapuṅkhena kṛtapuṅkhābhyām kṛtapuṅkhaiḥ kṛtapuṅkhebhiḥ
Dativekṛtapuṅkhāya kṛtapuṅkhābhyām kṛtapuṅkhebhyaḥ
Ablativekṛtapuṅkhāt kṛtapuṅkhābhyām kṛtapuṅkhebhyaḥ
Genitivekṛtapuṅkhasya kṛtapuṅkhayoḥ kṛtapuṅkhānām
Locativekṛtapuṅkhe kṛtapuṅkhayoḥ kṛtapuṅkheṣu

Compound kṛtapuṅkha -

Adverb -kṛtapuṅkham -kṛtapuṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria