Declension table of ?kṛtaprayojana

Deva

MasculineSingularDualPlural
Nominativekṛtaprayojanaḥ kṛtaprayojanau kṛtaprayojanāḥ
Vocativekṛtaprayojana kṛtaprayojanau kṛtaprayojanāḥ
Accusativekṛtaprayojanam kṛtaprayojanau kṛtaprayojanān
Instrumentalkṛtaprayojanena kṛtaprayojanābhyām kṛtaprayojanaiḥ kṛtaprayojanebhiḥ
Dativekṛtaprayojanāya kṛtaprayojanābhyām kṛtaprayojanebhyaḥ
Ablativekṛtaprayojanāt kṛtaprayojanābhyām kṛtaprayojanebhyaḥ
Genitivekṛtaprayojanasya kṛtaprayojanayoḥ kṛtaprayojanānām
Locativekṛtaprayojane kṛtaprayojanayoḥ kṛtaprayojaneṣu

Compound kṛtaprayojana -

Adverb -kṛtaprayojanam -kṛtaprayojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria