Declension table of ?kṛtapratikṛta

Deva

NeuterSingularDualPlural
Nominativekṛtapratikṛtam kṛtapratikṛte kṛtapratikṛtāni
Vocativekṛtapratikṛta kṛtapratikṛte kṛtapratikṛtāni
Accusativekṛtapratikṛtam kṛtapratikṛte kṛtapratikṛtāni
Instrumentalkṛtapratikṛtena kṛtapratikṛtābhyām kṛtapratikṛtaiḥ
Dativekṛtapratikṛtāya kṛtapratikṛtābhyām kṛtapratikṛtebhyaḥ
Ablativekṛtapratikṛtāt kṛtapratikṛtābhyām kṛtapratikṛtebhyaḥ
Genitivekṛtapratikṛtasya kṛtapratikṛtayoḥ kṛtapratikṛtānām
Locativekṛtapratikṛte kṛtapratikṛtayoḥ kṛtapratikṛteṣu

Compound kṛtapratikṛta -

Adverb -kṛtapratikṛtam -kṛtapratikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria