Declension table of ?kṛtapratijñā

Deva

FeminineSingularDualPlural
Nominativekṛtapratijñā kṛtapratijñe kṛtapratijñāḥ
Vocativekṛtapratijñe kṛtapratijñe kṛtapratijñāḥ
Accusativekṛtapratijñām kṛtapratijñe kṛtapratijñāḥ
Instrumentalkṛtapratijñayā kṛtapratijñābhyām kṛtapratijñābhiḥ
Dativekṛtapratijñāyai kṛtapratijñābhyām kṛtapratijñābhyaḥ
Ablativekṛtapratijñāyāḥ kṛtapratijñābhyām kṛtapratijñābhyaḥ
Genitivekṛtapratijñāyāḥ kṛtapratijñayoḥ kṛtapratijñānām
Locativekṛtapratijñāyām kṛtapratijñayoḥ kṛtapratijñāsu

Adverb -kṛtapratijñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria