Declension table of ?kṛtapratijña

Deva

NeuterSingularDualPlural
Nominativekṛtapratijñam kṛtapratijñe kṛtapratijñāni
Vocativekṛtapratijña kṛtapratijñe kṛtapratijñāni
Accusativekṛtapratijñam kṛtapratijñe kṛtapratijñāni
Instrumentalkṛtapratijñena kṛtapratijñābhyām kṛtapratijñaiḥ
Dativekṛtapratijñāya kṛtapratijñābhyām kṛtapratijñebhyaḥ
Ablativekṛtapratijñāt kṛtapratijñābhyām kṛtapratijñebhyaḥ
Genitivekṛtapratijñasya kṛtapratijñayoḥ kṛtapratijñānām
Locativekṛtapratijñe kṛtapratijñayoḥ kṛtapratijñeṣu

Compound kṛtapratijña -

Adverb -kṛtapratijñam -kṛtapratijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria