Declension table of ?kṛtaprajñā

Deva

FeminineSingularDualPlural
Nominativekṛtaprajñā kṛtaprajñe kṛtaprajñāḥ
Vocativekṛtaprajñe kṛtaprajñe kṛtaprajñāḥ
Accusativekṛtaprajñām kṛtaprajñe kṛtaprajñāḥ
Instrumentalkṛtaprajñayā kṛtaprajñābhyām kṛtaprajñābhiḥ
Dativekṛtaprajñāyai kṛtaprajñābhyām kṛtaprajñābhyaḥ
Ablativekṛtaprajñāyāḥ kṛtaprajñābhyām kṛtaprajñābhyaḥ
Genitivekṛtaprajñāyāḥ kṛtaprajñayoḥ kṛtaprajñānām
Locativekṛtaprajñāyām kṛtaprajñayoḥ kṛtaprajñāsu

Adverb -kṛtaprajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria