Declension table of ?kṛtaprajña

Deva

NeuterSingularDualPlural
Nominativekṛtaprajñam kṛtaprajñe kṛtaprajñāni
Vocativekṛtaprajña kṛtaprajñe kṛtaprajñāni
Accusativekṛtaprajñam kṛtaprajñe kṛtaprajñāni
Instrumentalkṛtaprajñena kṛtaprajñābhyām kṛtaprajñaiḥ
Dativekṛtaprajñāya kṛtaprajñābhyām kṛtaprajñebhyaḥ
Ablativekṛtaprajñāt kṛtaprajñābhyām kṛtaprajñebhyaḥ
Genitivekṛtaprajñasya kṛtaprajñayoḥ kṛtaprajñānām
Locativekṛtaprajñe kṛtaprajñayoḥ kṛtaprajñeṣu

Compound kṛtaprajña -

Adverb -kṛtaprajñam -kṛtaprajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria