Declension table of ?kṛtapraharaṇā

Deva

FeminineSingularDualPlural
Nominativekṛtapraharaṇā kṛtapraharaṇe kṛtapraharaṇāḥ
Vocativekṛtapraharaṇe kṛtapraharaṇe kṛtapraharaṇāḥ
Accusativekṛtapraharaṇām kṛtapraharaṇe kṛtapraharaṇāḥ
Instrumentalkṛtapraharaṇayā kṛtapraharaṇābhyām kṛtapraharaṇābhiḥ
Dativekṛtapraharaṇāyai kṛtapraharaṇābhyām kṛtapraharaṇābhyaḥ
Ablativekṛtapraharaṇāyāḥ kṛtapraharaṇābhyām kṛtapraharaṇābhyaḥ
Genitivekṛtapraharaṇāyāḥ kṛtapraharaṇayoḥ kṛtapraharaṇānām
Locativekṛtapraharaṇāyām kṛtapraharaṇayoḥ kṛtapraharaṇāsu

Adverb -kṛtapraharaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria