Declension table of ?kṛtapraharaṇa

Deva

MasculineSingularDualPlural
Nominativekṛtapraharaṇaḥ kṛtapraharaṇau kṛtapraharaṇāḥ
Vocativekṛtapraharaṇa kṛtapraharaṇau kṛtapraharaṇāḥ
Accusativekṛtapraharaṇam kṛtapraharaṇau kṛtapraharaṇān
Instrumentalkṛtapraharaṇena kṛtapraharaṇābhyām kṛtapraharaṇaiḥ kṛtapraharaṇebhiḥ
Dativekṛtapraharaṇāya kṛtapraharaṇābhyām kṛtapraharaṇebhyaḥ
Ablativekṛtapraharaṇāt kṛtapraharaṇābhyām kṛtapraharaṇebhyaḥ
Genitivekṛtapraharaṇasya kṛtapraharaṇayoḥ kṛtapraharaṇānām
Locativekṛtapraharaṇe kṛtapraharaṇayoḥ kṛtapraharaṇeṣu

Compound kṛtapraharaṇa -

Adverb -kṛtapraharaṇam -kṛtapraharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria