Declension table of ?kṛtapraṇāma

Deva

NeuterSingularDualPlural
Nominativekṛtapraṇāmam kṛtapraṇāme kṛtapraṇāmāni
Vocativekṛtapraṇāma kṛtapraṇāme kṛtapraṇāmāni
Accusativekṛtapraṇāmam kṛtapraṇāme kṛtapraṇāmāni
Instrumentalkṛtapraṇāmena kṛtapraṇāmābhyām kṛtapraṇāmaiḥ
Dativekṛtapraṇāmāya kṛtapraṇāmābhyām kṛtapraṇāmebhyaḥ
Ablativekṛtapraṇāmāt kṛtapraṇāmābhyām kṛtapraṇāmebhyaḥ
Genitivekṛtapraṇāmasya kṛtapraṇāmayoḥ kṛtapraṇāmānām
Locativekṛtapraṇāme kṛtapraṇāmayoḥ kṛtapraṇāmeṣu

Compound kṛtapraṇāma -

Adverb -kṛtapraṇāmam -kṛtapraṇāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria