Declension table of ?kṛtaphalā

Deva

FeminineSingularDualPlural
Nominativekṛtaphalā kṛtaphale kṛtaphalāḥ
Vocativekṛtaphale kṛtaphale kṛtaphalāḥ
Accusativekṛtaphalām kṛtaphale kṛtaphalāḥ
Instrumentalkṛtaphalayā kṛtaphalābhyām kṛtaphalābhiḥ
Dativekṛtaphalāyai kṛtaphalābhyām kṛtaphalābhyaḥ
Ablativekṛtaphalāyāḥ kṛtaphalābhyām kṛtaphalābhyaḥ
Genitivekṛtaphalāyāḥ kṛtaphalayoḥ kṛtaphalānām
Locativekṛtaphalāyām kṛtaphalayoḥ kṛtaphalāsu

Adverb -kṛtaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria