Declension table of ?kṛtaphalaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛtaphalaḥ | kṛtaphalau | kṛtaphalāḥ |
Vocative | kṛtaphala | kṛtaphalau | kṛtaphalāḥ |
Accusative | kṛtaphalam | kṛtaphalau | kṛtaphalān |
Instrumental | kṛtaphalena | kṛtaphalābhyām | kṛtaphalaiḥ kṛtaphalebhiḥ |
Dative | kṛtaphalāya | kṛtaphalābhyām | kṛtaphalebhyaḥ |
Ablative | kṛtaphalāt | kṛtaphalābhyām | kṛtaphalebhyaḥ |
Genitive | kṛtaphalasya | kṛtaphalayoḥ | kṛtaphalānām |
Locative | kṛtaphale | kṛtaphalayoḥ | kṛtaphaleṣu |