Declension table of ?kṛtaphala

Deva

MasculineSingularDualPlural
Nominativekṛtaphalaḥ kṛtaphalau kṛtaphalāḥ
Vocativekṛtaphala kṛtaphalau kṛtaphalāḥ
Accusativekṛtaphalam kṛtaphalau kṛtaphalān
Instrumentalkṛtaphalena kṛtaphalābhyām kṛtaphalaiḥ kṛtaphalebhiḥ
Dativekṛtaphalāya kṛtaphalābhyām kṛtaphalebhyaḥ
Ablativekṛtaphalāt kṛtaphalābhyām kṛtaphalebhyaḥ
Genitivekṛtaphalasya kṛtaphalayoḥ kṛtaphalānām
Locativekṛtaphale kṛtaphalayoḥ kṛtaphaleṣu

Compound kṛtaphala -

Adverb -kṛtaphalam -kṛtaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria