Declension table of ?kṛtapaścāttāpā

Deva

FeminineSingularDualPlural
Nominativekṛtapaścāttāpā kṛtapaścāttāpe kṛtapaścāttāpāḥ
Vocativekṛtapaścāttāpe kṛtapaścāttāpe kṛtapaścāttāpāḥ
Accusativekṛtapaścāttāpām kṛtapaścāttāpe kṛtapaścāttāpāḥ
Instrumentalkṛtapaścāttāpayā kṛtapaścāttāpābhyām kṛtapaścāttāpābhiḥ
Dativekṛtapaścāttāpāyai kṛtapaścāttāpābhyām kṛtapaścāttāpābhyaḥ
Ablativekṛtapaścāttāpāyāḥ kṛtapaścāttāpābhyām kṛtapaścāttāpābhyaḥ
Genitivekṛtapaścāttāpāyāḥ kṛtapaścāttāpayoḥ kṛtapaścāttāpānām
Locativekṛtapaścāttāpāyām kṛtapaścāttāpayoḥ kṛtapaścāttāpāsu

Adverb -kṛtapaścāttāpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria