Declension table of ?kṛtapaścāttāpa

Deva

MasculineSingularDualPlural
Nominativekṛtapaścāttāpaḥ kṛtapaścāttāpau kṛtapaścāttāpāḥ
Vocativekṛtapaścāttāpa kṛtapaścāttāpau kṛtapaścāttāpāḥ
Accusativekṛtapaścāttāpam kṛtapaścāttāpau kṛtapaścāttāpān
Instrumentalkṛtapaścāttāpena kṛtapaścāttāpābhyām kṛtapaścāttāpaiḥ kṛtapaścāttāpebhiḥ
Dativekṛtapaścāttāpāya kṛtapaścāttāpābhyām kṛtapaścāttāpebhyaḥ
Ablativekṛtapaścāttāpāt kṛtapaścāttāpābhyām kṛtapaścāttāpebhyaḥ
Genitivekṛtapaścāttāpasya kṛtapaścāttāpayoḥ kṛtapaścāttāpānām
Locativekṛtapaścāttāpe kṛtapaścāttāpayoḥ kṛtapaścāttāpeṣu

Compound kṛtapaścāttāpa -

Adverb -kṛtapaścāttāpam -kṛtapaścāttāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria