Declension table of ?kṛtapauruṣā

Deva

FeminineSingularDualPlural
Nominativekṛtapauruṣā kṛtapauruṣe kṛtapauruṣāḥ
Vocativekṛtapauruṣe kṛtapauruṣe kṛtapauruṣāḥ
Accusativekṛtapauruṣām kṛtapauruṣe kṛtapauruṣāḥ
Instrumentalkṛtapauruṣayā kṛtapauruṣābhyām kṛtapauruṣābhiḥ
Dativekṛtapauruṣāyai kṛtapauruṣābhyām kṛtapauruṣābhyaḥ
Ablativekṛtapauruṣāyāḥ kṛtapauruṣābhyām kṛtapauruṣābhyaḥ
Genitivekṛtapauruṣāyāḥ kṛtapauruṣayoḥ kṛtapauruṣāṇām
Locativekṛtapauruṣāyām kṛtapauruṣayoḥ kṛtapauruṣāsu

Adverb -kṛtapauruṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria