Declension table of ?kṛtaparva

Deva

NeuterSingularDualPlural
Nominativekṛtaparvam kṛtaparve kṛtaparvāṇi
Vocativekṛtaparva kṛtaparve kṛtaparvāṇi
Accusativekṛtaparvam kṛtaparve kṛtaparvāṇi
Instrumentalkṛtaparveṇa kṛtaparvābhyām kṛtaparvaiḥ
Dativekṛtaparvāya kṛtaparvābhyām kṛtaparvebhyaḥ
Ablativekṛtaparvāt kṛtaparvābhyām kṛtaparvebhyaḥ
Genitivekṛtaparvasya kṛtaparvayoḥ kṛtaparvāṇām
Locativekṛtaparve kṛtaparvayoḥ kṛtaparveṣu

Compound kṛtaparva -

Adverb -kṛtaparvam -kṛtaparvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria