Declension table of ?kṛtaniścayā

Deva

FeminineSingularDualPlural
Nominativekṛtaniścayā kṛtaniścaye kṛtaniścayāḥ
Vocativekṛtaniścaye kṛtaniścaye kṛtaniścayāḥ
Accusativekṛtaniścayām kṛtaniścaye kṛtaniścayāḥ
Instrumentalkṛtaniścayayā kṛtaniścayābhyām kṛtaniścayābhiḥ
Dativekṛtaniścayāyai kṛtaniścayābhyām kṛtaniścayābhyaḥ
Ablativekṛtaniścayāyāḥ kṛtaniścayābhyām kṛtaniścayābhyaḥ
Genitivekṛtaniścayāyāḥ kṛtaniścayayoḥ kṛtaniścayānām
Locativekṛtaniścayāyām kṛtaniścayayoḥ kṛtaniścayāsu

Adverb -kṛtaniścayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria