Declension table of ?kṛtanandana

Deva

MasculineSingularDualPlural
Nominativekṛtanandanaḥ kṛtanandanau kṛtanandanāḥ
Vocativekṛtanandana kṛtanandanau kṛtanandanāḥ
Accusativekṛtanandanam kṛtanandanau kṛtanandanān
Instrumentalkṛtanandanena kṛtanandanābhyām kṛtanandanaiḥ kṛtanandanebhiḥ
Dativekṛtanandanāya kṛtanandanābhyām kṛtanandanebhyaḥ
Ablativekṛtanandanāt kṛtanandanābhyām kṛtanandanebhyaḥ
Genitivekṛtanandanasya kṛtanandanayoḥ kṛtanandanānām
Locativekṛtanandane kṛtanandanayoḥ kṛtanandaneṣu

Compound kṛtanandana -

Adverb -kṛtanandanam -kṛtanandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria