Declension table of ?kṛtanakha

Deva

NeuterSingularDualPlural
Nominativekṛtanakham kṛtanakhe kṛtanakhāni
Vocativekṛtanakha kṛtanakhe kṛtanakhāni
Accusativekṛtanakham kṛtanakhe kṛtanakhāni
Instrumentalkṛtanakhena kṛtanakhābhyām kṛtanakhaiḥ
Dativekṛtanakhāya kṛtanakhābhyām kṛtanakhebhyaḥ
Ablativekṛtanakhāt kṛtanakhābhyām kṛtanakhebhyaḥ
Genitivekṛtanakhasya kṛtanakhayoḥ kṛtanakhānām
Locativekṛtanakhe kṛtanakhayoḥ kṛtanakheṣu

Compound kṛtanakha -

Adverb -kṛtanakham -kṛtanakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria