Declension table of ?kṛtanakha

Deva

MasculineSingularDualPlural
Nominativekṛtanakhaḥ kṛtanakhau kṛtanakhāḥ
Vocativekṛtanakha kṛtanakhau kṛtanakhāḥ
Accusativekṛtanakham kṛtanakhau kṛtanakhān
Instrumentalkṛtanakhena kṛtanakhābhyām kṛtanakhaiḥ kṛtanakhebhiḥ
Dativekṛtanakhāya kṛtanakhābhyām kṛtanakhebhyaḥ
Ablativekṛtanakhāt kṛtanakhābhyām kṛtanakhebhyaḥ
Genitivekṛtanakhasya kṛtanakhayoḥ kṛtanakhānām
Locativekṛtanakhe kṛtanakhayoḥ kṛtanakheṣu

Compound kṛtanakha -

Adverb -kṛtanakham -kṛtanakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria