Declension table of ?kṛtanāśanā

Deva

FeminineSingularDualPlural
Nominativekṛtanāśanā kṛtanāśane kṛtanāśanāḥ
Vocativekṛtanāśane kṛtanāśane kṛtanāśanāḥ
Accusativekṛtanāśanām kṛtanāśane kṛtanāśanāḥ
Instrumentalkṛtanāśanayā kṛtanāśanābhyām kṛtanāśanābhiḥ
Dativekṛtanāśanāyai kṛtanāśanābhyām kṛtanāśanābhyaḥ
Ablativekṛtanāśanāyāḥ kṛtanāśanābhyām kṛtanāśanābhyaḥ
Genitivekṛtanāśanāyāḥ kṛtanāśanayoḥ kṛtanāśanānām
Locativekṛtanāśanāyām kṛtanāśanayoḥ kṛtanāśanāsu

Adverb -kṛtanāśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria