Declension table of ?kṛtanāśaka

Deva

NeuterSingularDualPlural
Nominativekṛtanāśakam kṛtanāśake kṛtanāśakāni
Vocativekṛtanāśaka kṛtanāśake kṛtanāśakāni
Accusativekṛtanāśakam kṛtanāśake kṛtanāśakāni
Instrumentalkṛtanāśakena kṛtanāśakābhyām kṛtanāśakaiḥ
Dativekṛtanāśakāya kṛtanāśakābhyām kṛtanāśakebhyaḥ
Ablativekṛtanāśakāt kṛtanāśakābhyām kṛtanāśakebhyaḥ
Genitivekṛtanāśakasya kṛtanāśakayoḥ kṛtanāśakānām
Locativekṛtanāśake kṛtanāśakayoḥ kṛtanāśakeṣu

Compound kṛtanāśaka -

Adverb -kṛtanāśakam -kṛtanāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria