Declension table of ?kṛtanāśaka

Deva

MasculineSingularDualPlural
Nominativekṛtanāśakaḥ kṛtanāśakau kṛtanāśakāḥ
Vocativekṛtanāśaka kṛtanāśakau kṛtanāśakāḥ
Accusativekṛtanāśakam kṛtanāśakau kṛtanāśakān
Instrumentalkṛtanāśakena kṛtanāśakābhyām kṛtanāśakaiḥ kṛtanāśakebhiḥ
Dativekṛtanāśakāya kṛtanāśakābhyām kṛtanāśakebhyaḥ
Ablativekṛtanāśakāt kṛtanāśakābhyām kṛtanāśakebhyaḥ
Genitivekṛtanāśakasya kṛtanāśakayoḥ kṛtanāśakānām
Locativekṛtanāśake kṛtanāśakayoḥ kṛtanāśakeṣu

Compound kṛtanāśaka -

Adverb -kṛtanāśakam -kṛtanāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria