Declension table of ?kṛtanāmakā

Deva

FeminineSingularDualPlural
Nominativekṛtanāmakā kṛtanāmake kṛtanāmakāḥ
Vocativekṛtanāmake kṛtanāmake kṛtanāmakāḥ
Accusativekṛtanāmakām kṛtanāmake kṛtanāmakāḥ
Instrumentalkṛtanāmakayā kṛtanāmakābhyām kṛtanāmakābhiḥ
Dativekṛtanāmakāyai kṛtanāmakābhyām kṛtanāmakābhyaḥ
Ablativekṛtanāmakāyāḥ kṛtanāmakābhyām kṛtanāmakābhyaḥ
Genitivekṛtanāmakāyāḥ kṛtanāmakayoḥ kṛtanāmakānām
Locativekṛtanāmakāyām kṛtanāmakayoḥ kṛtanāmakāsu

Adverb -kṛtanāmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria