Declension table of ?kṛtamūlya

Deva

NeuterSingularDualPlural
Nominativekṛtamūlyam kṛtamūlye kṛtamūlyāni
Vocativekṛtamūlya kṛtamūlye kṛtamūlyāni
Accusativekṛtamūlyam kṛtamūlye kṛtamūlyāni
Instrumentalkṛtamūlyena kṛtamūlyābhyām kṛtamūlyaiḥ
Dativekṛtamūlyāya kṛtamūlyābhyām kṛtamūlyebhyaḥ
Ablativekṛtamūlyāt kṛtamūlyābhyām kṛtamūlyebhyaḥ
Genitivekṛtamūlyasya kṛtamūlyayoḥ kṛtamūlyānām
Locativekṛtamūlye kṛtamūlyayoḥ kṛtamūlyeṣu

Compound kṛtamūlya -

Adverb -kṛtamūlyam -kṛtamūlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria