Declension table of ?kṛtamūlya

Deva

MasculineSingularDualPlural
Nominativekṛtamūlyaḥ kṛtamūlyau kṛtamūlyāḥ
Vocativekṛtamūlya kṛtamūlyau kṛtamūlyāḥ
Accusativekṛtamūlyam kṛtamūlyau kṛtamūlyān
Instrumentalkṛtamūlyena kṛtamūlyābhyām kṛtamūlyaiḥ kṛtamūlyebhiḥ
Dativekṛtamūlyāya kṛtamūlyābhyām kṛtamūlyebhyaḥ
Ablativekṛtamūlyāt kṛtamūlyābhyām kṛtamūlyebhyaḥ
Genitivekṛtamūlyasya kṛtamūlyayoḥ kṛtamūlyānām
Locativekṛtamūlye kṛtamūlyayoḥ kṛtamūlyeṣu

Compound kṛtamūlya -

Adverb -kṛtamūlyam -kṛtamūlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria