Declension table of ?kṛtamati_ā

Deva

FeminineSingularDualPlural
Nominativekṛtamati_ā kṛtamati_e kṛtamati_āḥ
Vocativekṛtamati_e kṛtamati_e kṛtamati_āḥ
Accusativekṛtamati_ām kṛtamati_e kṛtamati_āḥ
Instrumentalkṛtamati_ayā kṛtamati_ābhyām kṛtamati_ābhiḥ
Dativekṛtamati_āyai kṛtamati_ābhyām kṛtamati_ābhyaḥ
Ablativekṛtamati_āyāḥ kṛtamati_ābhyām kṛtamati_ābhyaḥ
Genitivekṛtamati_āyāḥ kṛtamati_ayoḥ kṛtamati_ānām
Locativekṛtamati_āyām kṛtamati_ayoḥ kṛtamati_āsu

Adverb -kṛtamati_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria