Declension table of ?kṛtamati

Deva

MasculineSingularDualPlural
Nominativekṛtamatiḥ kṛtamatī kṛtamatayaḥ
Vocativekṛtamate kṛtamatī kṛtamatayaḥ
Accusativekṛtamatim kṛtamatī kṛtamatīn
Instrumentalkṛtamatinā kṛtamatibhyām kṛtamatibhiḥ
Dativekṛtamataye kṛtamatibhyām kṛtamatibhyaḥ
Ablativekṛtamateḥ kṛtamatibhyām kṛtamatibhyaḥ
Genitivekṛtamateḥ kṛtamatyoḥ kṛtamatīnām
Locativekṛtamatau kṛtamatyoḥ kṛtamatiṣu

Compound kṛtamati -

Adverb -kṛtamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria