Declension table of ?kṛtamanyu

Deva

MasculineSingularDualPlural
Nominativekṛtamanyuḥ kṛtamanyū kṛtamanyavaḥ
Vocativekṛtamanyo kṛtamanyū kṛtamanyavaḥ
Accusativekṛtamanyum kṛtamanyū kṛtamanyūn
Instrumentalkṛtamanyunā kṛtamanyubhyām kṛtamanyubhiḥ
Dativekṛtamanyave kṛtamanyubhyām kṛtamanyubhyaḥ
Ablativekṛtamanyoḥ kṛtamanyubhyām kṛtamanyubhyaḥ
Genitivekṛtamanyoḥ kṛtamanyvoḥ kṛtamanyūnām
Locativekṛtamanyau kṛtamanyvoḥ kṛtamanyuṣu

Compound kṛtamanyu -

Adverb -kṛtamanyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria