Declension table of ?kṛtamanoratha

Deva

MasculineSingularDualPlural
Nominativekṛtamanorathaḥ kṛtamanorathau kṛtamanorathāḥ
Vocativekṛtamanoratha kṛtamanorathau kṛtamanorathāḥ
Accusativekṛtamanoratham kṛtamanorathau kṛtamanorathān
Instrumentalkṛtamanorathena kṛtamanorathābhyām kṛtamanorathaiḥ kṛtamanorathebhiḥ
Dativekṛtamanorathāya kṛtamanorathābhyām kṛtamanorathebhyaḥ
Ablativekṛtamanorathāt kṛtamanorathābhyām kṛtamanorathebhyaḥ
Genitivekṛtamanorathasya kṛtamanorathayoḥ kṛtamanorathānām
Locativekṛtamanorathe kṛtamanorathayoḥ kṛtamanoratheṣu

Compound kṛtamanoratha -

Adverb -kṛtamanoratham -kṛtamanorathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria