Declension table of ?kṛtamaṅgalā

Deva

FeminineSingularDualPlural
Nominativekṛtamaṅgalā kṛtamaṅgale kṛtamaṅgalāḥ
Vocativekṛtamaṅgale kṛtamaṅgale kṛtamaṅgalāḥ
Accusativekṛtamaṅgalām kṛtamaṅgale kṛtamaṅgalāḥ
Instrumentalkṛtamaṅgalayā kṛtamaṅgalābhyām kṛtamaṅgalābhiḥ
Dativekṛtamaṅgalāyai kṛtamaṅgalābhyām kṛtamaṅgalābhyaḥ
Ablativekṛtamaṅgalāyāḥ kṛtamaṅgalābhyām kṛtamaṅgalābhyaḥ
Genitivekṛtamaṅgalāyāḥ kṛtamaṅgalayoḥ kṛtamaṅgalānām
Locativekṛtamaṅgalāyām kṛtamaṅgalayoḥ kṛtamaṅgalāsu

Adverb -kṛtamaṅgalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria