Declension table of ?kṛtamārga

Deva

MasculineSingularDualPlural
Nominativekṛtamārgaḥ kṛtamārgau kṛtamārgāḥ
Vocativekṛtamārga kṛtamārgau kṛtamārgāḥ
Accusativekṛtamārgam kṛtamārgau kṛtamārgān
Instrumentalkṛtamārgeṇa kṛtamārgābhyām kṛtamārgaiḥ kṛtamārgebhiḥ
Dativekṛtamārgāya kṛtamārgābhyām kṛtamārgebhyaḥ
Ablativekṛtamārgāt kṛtamārgābhyām kṛtamārgebhyaḥ
Genitivekṛtamārgasya kṛtamārgayoḥ kṛtamārgāṇām
Locativekṛtamārge kṛtamārgayoḥ kṛtamārgeṣu

Compound kṛtamārga -

Adverb -kṛtamārgam -kṛtamārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria