Declension table of ?kṛtamālā

Deva

FeminineSingularDualPlural
Nominativekṛtamālā kṛtamāle kṛtamālāḥ
Vocativekṛtamāle kṛtamāle kṛtamālāḥ
Accusativekṛtamālām kṛtamāle kṛtamālāḥ
Instrumentalkṛtamālayā kṛtamālābhyām kṛtamālābhiḥ
Dativekṛtamālāyai kṛtamālābhyām kṛtamālābhyaḥ
Ablativekṛtamālāyāḥ kṛtamālābhyām kṛtamālābhyaḥ
Genitivekṛtamālāyāḥ kṛtamālayoḥ kṛtamālānām
Locativekṛtamālāyām kṛtamālayoḥ kṛtamālāsu

Adverb -kṛtamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria