Declension table of ?kṛtalavaṇa

Deva

NeuterSingularDualPlural
Nominativekṛtalavaṇam kṛtalavaṇe kṛtalavaṇāni
Vocativekṛtalavaṇa kṛtalavaṇe kṛtalavaṇāni
Accusativekṛtalavaṇam kṛtalavaṇe kṛtalavaṇāni
Instrumentalkṛtalavaṇena kṛtalavaṇābhyām kṛtalavaṇaiḥ
Dativekṛtalavaṇāya kṛtalavaṇābhyām kṛtalavaṇebhyaḥ
Ablativekṛtalavaṇāt kṛtalavaṇābhyām kṛtalavaṇebhyaḥ
Genitivekṛtalavaṇasya kṛtalavaṇayoḥ kṛtalavaṇānām
Locativekṛtalavaṇe kṛtalavaṇayoḥ kṛtalavaṇeṣu

Compound kṛtalavaṇa -

Adverb -kṛtalavaṇam -kṛtalavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria