Declension table of ?kṛtalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativekṛtalakṣaṇam kṛtalakṣaṇe kṛtalakṣaṇāni
Vocativekṛtalakṣaṇa kṛtalakṣaṇe kṛtalakṣaṇāni
Accusativekṛtalakṣaṇam kṛtalakṣaṇe kṛtalakṣaṇāni
Instrumentalkṛtalakṣaṇena kṛtalakṣaṇābhyām kṛtalakṣaṇaiḥ
Dativekṛtalakṣaṇāya kṛtalakṣaṇābhyām kṛtalakṣaṇebhyaḥ
Ablativekṛtalakṣaṇāt kṛtalakṣaṇābhyām kṛtalakṣaṇebhyaḥ
Genitivekṛtalakṣaṇasya kṛtalakṣaṇayoḥ kṛtalakṣaṇānām
Locativekṛtalakṣaṇe kṛtalakṣaṇayoḥ kṛtalakṣaṇeṣu

Compound kṛtalakṣaṇa -

Adverb -kṛtalakṣaṇam -kṛtalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria