Declension table of ?kṛtalakṣaṇa

Deva

MasculineSingularDualPlural
Nominativekṛtalakṣaṇaḥ kṛtalakṣaṇau kṛtalakṣaṇāḥ
Vocativekṛtalakṣaṇa kṛtalakṣaṇau kṛtalakṣaṇāḥ
Accusativekṛtalakṣaṇam kṛtalakṣaṇau kṛtalakṣaṇān
Instrumentalkṛtalakṣaṇena kṛtalakṣaṇābhyām kṛtalakṣaṇaiḥ kṛtalakṣaṇebhiḥ
Dativekṛtalakṣaṇāya kṛtalakṣaṇābhyām kṛtalakṣaṇebhyaḥ
Ablativekṛtalakṣaṇāt kṛtalakṣaṇābhyām kṛtalakṣaṇebhyaḥ
Genitivekṛtalakṣaṇasya kṛtalakṣaṇayoḥ kṛtalakṣaṇānām
Locativekṛtalakṣaṇe kṛtalakṣaṇayoḥ kṛtalakṣaṇeṣu

Compound kṛtalakṣaṇa -

Adverb -kṛtalakṣaṇam -kṛtalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria