Declension table of ?kṛtakūrcaka

Deva

NeuterSingularDualPlural
Nominativekṛtakūrcakam kṛtakūrcake kṛtakūrcakāni
Vocativekṛtakūrcaka kṛtakūrcake kṛtakūrcakāni
Accusativekṛtakūrcakam kṛtakūrcake kṛtakūrcakāni
Instrumentalkṛtakūrcakena kṛtakūrcakābhyām kṛtakūrcakaiḥ
Dativekṛtakūrcakāya kṛtakūrcakābhyām kṛtakūrcakebhyaḥ
Ablativekṛtakūrcakāt kṛtakūrcakābhyām kṛtakūrcakebhyaḥ
Genitivekṛtakūrcakasya kṛtakūrcakayoḥ kṛtakūrcakānām
Locativekṛtakūrcake kṛtakūrcakayoḥ kṛtakūrcakeṣu

Compound kṛtakūrcaka -

Adverb -kṛtakūrcakam -kṛtakūrcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria