Declension table of ?kṛtakūrcaka

Deva

MasculineSingularDualPlural
Nominativekṛtakūrcakaḥ kṛtakūrcakau kṛtakūrcakāḥ
Vocativekṛtakūrcaka kṛtakūrcakau kṛtakūrcakāḥ
Accusativekṛtakūrcakam kṛtakūrcakau kṛtakūrcakān
Instrumentalkṛtakūrcakena kṛtakūrcakābhyām kṛtakūrcakaiḥ kṛtakūrcakebhiḥ
Dativekṛtakūrcakāya kṛtakūrcakābhyām kṛtakūrcakebhyaḥ
Ablativekṛtakūrcakāt kṛtakūrcakābhyām kṛtakūrcakebhyaḥ
Genitivekṛtakūrcakasya kṛtakūrcakayoḥ kṛtakūrcakānām
Locativekṛtakūrcake kṛtakūrcakayoḥ kṛtakūrcakeṣu

Compound kṛtakūrcaka -

Adverb -kṛtakūrcakam -kṛtakūrcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria