Declension table of ?kṛtakopa

Deva

MasculineSingularDualPlural
Nominativekṛtakopaḥ kṛtakopau kṛtakopāḥ
Vocativekṛtakopa kṛtakopau kṛtakopāḥ
Accusativekṛtakopam kṛtakopau kṛtakopān
Instrumentalkṛtakopena kṛtakopābhyām kṛtakopaiḥ kṛtakopebhiḥ
Dativekṛtakopāya kṛtakopābhyām kṛtakopebhyaḥ
Ablativekṛtakopāt kṛtakopābhyām kṛtakopebhyaḥ
Genitivekṛtakopasya kṛtakopayoḥ kṛtakopānām
Locativekṛtakope kṛtakopayoḥ kṛtakopeṣu

Compound kṛtakopa -

Adverb -kṛtakopam -kṛtakopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria