Declension table of ?kṛtakartavya

Deva

MasculineSingularDualPlural
Nominativekṛtakartavyaḥ kṛtakartavyau kṛtakartavyāḥ
Vocativekṛtakartavya kṛtakartavyau kṛtakartavyāḥ
Accusativekṛtakartavyam kṛtakartavyau kṛtakartavyān
Instrumentalkṛtakartavyena kṛtakartavyābhyām kṛtakartavyaiḥ kṛtakartavyebhiḥ
Dativekṛtakartavyāya kṛtakartavyābhyām kṛtakartavyebhyaḥ
Ablativekṛtakartavyāt kṛtakartavyābhyām kṛtakartavyebhyaḥ
Genitivekṛtakartavyasya kṛtakartavyayoḥ kṛtakartavyānām
Locativekṛtakartavye kṛtakartavyayoḥ kṛtakartavyeṣu

Compound kṛtakartavya -

Adverb -kṛtakartavyam -kṛtakartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria