Declension table of ?kṛtakapaṭa

Deva

NeuterSingularDualPlural
Nominativekṛtakapaṭam kṛtakapaṭe kṛtakapaṭāni
Vocativekṛtakapaṭa kṛtakapaṭe kṛtakapaṭāni
Accusativekṛtakapaṭam kṛtakapaṭe kṛtakapaṭāni
Instrumentalkṛtakapaṭena kṛtakapaṭābhyām kṛtakapaṭaiḥ
Dativekṛtakapaṭāya kṛtakapaṭābhyām kṛtakapaṭebhyaḥ
Ablativekṛtakapaṭāt kṛtakapaṭābhyām kṛtakapaṭebhyaḥ
Genitivekṛtakapaṭasya kṛtakapaṭayoḥ kṛtakapaṭānām
Locativekṛtakapaṭe kṛtakapaṭayoḥ kṛtakapaṭeṣu

Compound kṛtakapaṭa -

Adverb -kṛtakapaṭam -kṛtakapaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria