Declension table of ?kṛtakapaṭa

Deva

MasculineSingularDualPlural
Nominativekṛtakapaṭaḥ kṛtakapaṭau kṛtakapaṭāḥ
Vocativekṛtakapaṭa kṛtakapaṭau kṛtakapaṭāḥ
Accusativekṛtakapaṭam kṛtakapaṭau kṛtakapaṭān
Instrumentalkṛtakapaṭena kṛtakapaṭābhyām kṛtakapaṭaiḥ kṛtakapaṭebhiḥ
Dativekṛtakapaṭāya kṛtakapaṭābhyām kṛtakapaṭebhyaḥ
Ablativekṛtakapaṭāt kṛtakapaṭābhyām kṛtakapaṭebhyaḥ
Genitivekṛtakapaṭasya kṛtakapaṭayoḥ kṛtakapaṭānām
Locativekṛtakapaṭe kṛtakapaṭayoḥ kṛtakapaṭeṣu

Compound kṛtakapaṭa -

Adverb -kṛtakapaṭam -kṛtakapaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria