Declension table of ?kṛtakalpataru

Deva

MasculineSingularDualPlural
Nominativekṛtakalpataruḥ kṛtakalpatarū kṛtakalpataravaḥ
Vocativekṛtakalpataro kṛtakalpatarū kṛtakalpataravaḥ
Accusativekṛtakalpatarum kṛtakalpatarū kṛtakalpatarūn
Instrumentalkṛtakalpataruṇā kṛtakalpatarubhyām kṛtakalpatarubhiḥ
Dativekṛtakalpatarave kṛtakalpatarubhyām kṛtakalpatarubhyaḥ
Ablativekṛtakalpataroḥ kṛtakalpatarubhyām kṛtakalpatarubhyaḥ
Genitivekṛtakalpataroḥ kṛtakalpatarvoḥ kṛtakalpatarūṇām
Locativekṛtakalpatarau kṛtakalpatarvoḥ kṛtakalpataruṣu

Compound kṛtakalpataru -

Adverb -kṛtakalpataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria