Declension table of ?kṛtakārya

Deva

NeuterSingularDualPlural
Nominativekṛtakāryam kṛtakārye kṛtakāryāṇi
Vocativekṛtakārya kṛtakārye kṛtakāryāṇi
Accusativekṛtakāryam kṛtakārye kṛtakāryāṇi
Instrumentalkṛtakāryeṇa kṛtakāryābhyām kṛtakāryaiḥ
Dativekṛtakāryāya kṛtakāryābhyām kṛtakāryebhyaḥ
Ablativekṛtakāryāt kṛtakāryābhyām kṛtakāryebhyaḥ
Genitivekṛtakāryasya kṛtakāryayoḥ kṛtakāryāṇām
Locativekṛtakārye kṛtakāryayoḥ kṛtakāryeṣu

Compound kṛtakārya -

Adverb -kṛtakāryam -kṛtakāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria