Declension table of ?kṛtakārin

Deva

MasculineSingularDualPlural
Nominativekṛtakārī kṛtakāriṇau kṛtakāriṇaḥ
Vocativekṛtakārin kṛtakāriṇau kṛtakāriṇaḥ
Accusativekṛtakāriṇam kṛtakāriṇau kṛtakāriṇaḥ
Instrumentalkṛtakāriṇā kṛtakāribhyām kṛtakāribhiḥ
Dativekṛtakāriṇe kṛtakāribhyām kṛtakāribhyaḥ
Ablativekṛtakāriṇaḥ kṛtakāribhyām kṛtakāribhyaḥ
Genitivekṛtakāriṇaḥ kṛtakāriṇoḥ kṛtakāriṇām
Locativekṛtakāriṇi kṛtakāriṇoḥ kṛtakāriṣu

Compound kṛtakāri -

Adverb -kṛtakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria