Declension table of ?kṛtakāmā

Deva

FeminineSingularDualPlural
Nominativekṛtakāmā kṛtakāme kṛtakāmāḥ
Vocativekṛtakāme kṛtakāme kṛtakāmāḥ
Accusativekṛtakāmām kṛtakāme kṛtakāmāḥ
Instrumentalkṛtakāmayā kṛtakāmābhyām kṛtakāmābhiḥ
Dativekṛtakāmāyai kṛtakāmābhyām kṛtakāmābhyaḥ
Ablativekṛtakāmāyāḥ kṛtakāmābhyām kṛtakāmābhyaḥ
Genitivekṛtakāmāyāḥ kṛtakāmayoḥ kṛtakāmānām
Locativekṛtakāmāyām kṛtakāmayoḥ kṛtakāmāsu

Adverb -kṛtakāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria