Declension table of ?kṛtakāma

Deva

NeuterSingularDualPlural
Nominativekṛtakāmam kṛtakāme kṛtakāmāni
Vocativekṛtakāma kṛtakāme kṛtakāmāni
Accusativekṛtakāmam kṛtakāme kṛtakāmāni
Instrumentalkṛtakāmena kṛtakāmābhyām kṛtakāmaiḥ
Dativekṛtakāmāya kṛtakāmābhyām kṛtakāmebhyaḥ
Ablativekṛtakāmāt kṛtakāmābhyām kṛtakāmebhyaḥ
Genitivekṛtakāmasya kṛtakāmayoḥ kṛtakāmānām
Locativekṛtakāme kṛtakāmayoḥ kṛtakāmeṣu

Compound kṛtakāma -

Adverb -kṛtakāmam -kṛtakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria