Declension table of ?kṛtakālā

Deva

FeminineSingularDualPlural
Nominativekṛtakālā kṛtakāle kṛtakālāḥ
Vocativekṛtakāle kṛtakāle kṛtakālāḥ
Accusativekṛtakālām kṛtakāle kṛtakālāḥ
Instrumentalkṛtakālayā kṛtakālābhyām kṛtakālābhiḥ
Dativekṛtakālāyai kṛtakālābhyām kṛtakālābhyaḥ
Ablativekṛtakālāyāḥ kṛtakālābhyām kṛtakālābhyaḥ
Genitivekṛtakālāyāḥ kṛtakālayoḥ kṛtakālānām
Locativekṛtakālāyām kṛtakālayoḥ kṛtakālāsu

Adverb -kṛtakālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria