Declension table of ?kṛtakāla

Deva

MasculineSingularDualPlural
Nominativekṛtakālaḥ kṛtakālau kṛtakālāḥ
Vocativekṛtakāla kṛtakālau kṛtakālāḥ
Accusativekṛtakālam kṛtakālau kṛtakālān
Instrumentalkṛtakālena kṛtakālābhyām kṛtakālaiḥ kṛtakālebhiḥ
Dativekṛtakālāya kṛtakālābhyām kṛtakālebhyaḥ
Ablativekṛtakālāt kṛtakālābhyām kṛtakālebhyaḥ
Genitivekṛtakālasya kṛtakālayoḥ kṛtakālānām
Locativekṛtakāle kṛtakālayoḥ kṛtakāleṣu

Compound kṛtakāla -

Adverb -kṛtakālam -kṛtakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria