Declension table of ?kṛtakṣaṇā

Deva

FeminineSingularDualPlural
Nominativekṛtakṣaṇā kṛtakṣaṇe kṛtakṣaṇāḥ
Vocativekṛtakṣaṇe kṛtakṣaṇe kṛtakṣaṇāḥ
Accusativekṛtakṣaṇām kṛtakṣaṇe kṛtakṣaṇāḥ
Instrumentalkṛtakṣaṇayā kṛtakṣaṇābhyām kṛtakṣaṇābhiḥ
Dativekṛtakṣaṇāyai kṛtakṣaṇābhyām kṛtakṣaṇābhyaḥ
Ablativekṛtakṣaṇāyāḥ kṛtakṣaṇābhyām kṛtakṣaṇābhyaḥ
Genitivekṛtakṣaṇāyāḥ kṛtakṣaṇayoḥ kṛtakṣaṇānām
Locativekṛtakṣaṇāyām kṛtakṣaṇayoḥ kṛtakṣaṇāsu

Adverb -kṛtakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria